Declension table of ?dvaigata

Deva

MasculineSingularDualPlural
Nominativedvaigataḥ dvaigatau dvaigatāḥ
Vocativedvaigata dvaigatau dvaigatāḥ
Accusativedvaigatam dvaigatau dvaigatān
Instrumentaldvaigatena dvaigatābhyām dvaigataiḥ dvaigatebhiḥ
Dativedvaigatāya dvaigatābhyām dvaigatebhyaḥ
Ablativedvaigatāt dvaigatābhyām dvaigatebhyaḥ
Genitivedvaigatasya dvaigatayoḥ dvaigatānām
Locativedvaigate dvaigatayoḥ dvaigateṣu

Compound dvaigata -

Adverb -dvaigatam -dvaigatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria