Declension table of ?dvaidhīkṛta

Deva

MasculineSingularDualPlural
Nominativedvaidhīkṛtaḥ dvaidhīkṛtau dvaidhīkṛtāḥ
Vocativedvaidhīkṛta dvaidhīkṛtau dvaidhīkṛtāḥ
Accusativedvaidhīkṛtam dvaidhīkṛtau dvaidhīkṛtān
Instrumentaldvaidhīkṛtena dvaidhīkṛtābhyām dvaidhīkṛtaiḥ dvaidhīkṛtebhiḥ
Dativedvaidhīkṛtāya dvaidhīkṛtābhyām dvaidhīkṛtebhyaḥ
Ablativedvaidhīkṛtāt dvaidhīkṛtābhyām dvaidhīkṛtebhyaḥ
Genitivedvaidhīkṛtasya dvaidhīkṛtayoḥ dvaidhīkṛtānām
Locativedvaidhīkṛte dvaidhīkṛtayoḥ dvaidhīkṛteṣu

Compound dvaidhīkṛta -

Adverb -dvaidhīkṛtam -dvaidhīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria