Declension table of ?dvaidhībhūta

Deva

MasculineSingularDualPlural
Nominativedvaidhībhūtaḥ dvaidhībhūtau dvaidhībhūtāḥ
Vocativedvaidhībhūta dvaidhībhūtau dvaidhībhūtāḥ
Accusativedvaidhībhūtam dvaidhībhūtau dvaidhībhūtān
Instrumentaldvaidhībhūtena dvaidhībhūtābhyām dvaidhībhūtaiḥ dvaidhībhūtebhiḥ
Dativedvaidhībhūtāya dvaidhībhūtābhyām dvaidhībhūtebhyaḥ
Ablativedvaidhībhūtāt dvaidhībhūtābhyām dvaidhībhūtebhyaḥ
Genitivedvaidhībhūtasya dvaidhībhūtayoḥ dvaidhībhūtānām
Locativedvaidhībhūte dvaidhībhūtayoḥ dvaidhībhūteṣu

Compound dvaidhībhūta -

Adverb -dvaidhībhūtam -dvaidhībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria