Declension table of dvaidhībhāva

Deva

MasculineSingularDualPlural
Nominativedvaidhībhāvaḥ dvaidhībhāvau dvaidhībhāvāḥ
Vocativedvaidhībhāva dvaidhībhāvau dvaidhībhāvāḥ
Accusativedvaidhībhāvam dvaidhībhāvau dvaidhībhāvān
Instrumentaldvaidhībhāvena dvaidhībhāvābhyām dvaidhībhāvaiḥ dvaidhībhāvebhiḥ
Dativedvaidhībhāvāya dvaidhībhāvābhyām dvaidhībhāvebhyaḥ
Ablativedvaidhībhāvāt dvaidhībhāvābhyām dvaidhībhāvebhyaḥ
Genitivedvaidhībhāvasya dvaidhībhāvayoḥ dvaidhībhāvānām
Locativedvaidhībhāve dvaidhībhāvayoḥ dvaidhībhāveṣu

Compound dvaidhībhāva -

Adverb -dvaidhībhāvam -dvaidhībhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria