Declension table of ?dvaidhasūtra

Deva

NeuterSingularDualPlural
Nominativedvaidhasūtram dvaidhasūtre dvaidhasūtrāṇi
Vocativedvaidhasūtra dvaidhasūtre dvaidhasūtrāṇi
Accusativedvaidhasūtram dvaidhasūtre dvaidhasūtrāṇi
Instrumentaldvaidhasūtreṇa dvaidhasūtrābhyām dvaidhasūtraiḥ
Dativedvaidhasūtrāya dvaidhasūtrābhyām dvaidhasūtrebhyaḥ
Ablativedvaidhasūtrāt dvaidhasūtrābhyām dvaidhasūtrebhyaḥ
Genitivedvaidhasūtrasya dvaidhasūtrayoḥ dvaidhasūtrāṇām
Locativedvaidhasūtre dvaidhasūtrayoḥ dvaidhasūtreṣu

Compound dvaidhasūtra -

Adverb -dvaidhasūtram -dvaidhasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria