Declension table of dvaidha

Deva

NeuterSingularDualPlural
Nominativedvaidham dvaidhe dvaidhāni
Vocativedvaidha dvaidhe dvaidhāni
Accusativedvaidham dvaidhe dvaidhāni
Instrumentaldvaidhena dvaidhābhyām dvaidhaiḥ
Dativedvaidhāya dvaidhābhyām dvaidhebhyaḥ
Ablativedvaidhāt dvaidhābhyām dvaidhebhyaḥ
Genitivedvaidhasya dvaidhayoḥ dvaidhānām
Locativedvaidhe dvaidhayoḥ dvaidheṣu

Compound dvaidha -

Adverb -dvaidham -dvaidhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria