Declension table of dvaidha

Deva

MasculineSingularDualPlural
Nominativedvaidhaḥ dvaidhau dvaidhāḥ
Vocativedvaidha dvaidhau dvaidhāḥ
Accusativedvaidham dvaidhau dvaidhān
Instrumentaldvaidhena dvaidhābhyām dvaidhaiḥ dvaidhebhiḥ
Dativedvaidhāya dvaidhābhyām dvaidhebhyaḥ
Ablativedvaidhāt dvaidhābhyām dvaidhebhyaḥ
Genitivedvaidhasya dvaidhayoḥ dvaidhānām
Locativedvaidhe dvaidhayoḥ dvaidheṣu

Compound dvaidha -

Adverb -dvaidham -dvaidhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria