Declension table of ?dvāviṃśī

Deva

FeminineSingularDualPlural
Nominativedvāviṃśī dvāviṃśyau dvāviṃśyaḥ
Vocativedvāviṃśi dvāviṃśyau dvāviṃśyaḥ
Accusativedvāviṃśīm dvāviṃśyau dvāviṃśīḥ
Instrumentaldvāviṃśyā dvāviṃśībhyām dvāviṃśībhiḥ
Dativedvāviṃśyai dvāviṃśībhyām dvāviṃśībhyaḥ
Ablativedvāviṃśyāḥ dvāviṃśībhyām dvāviṃśībhyaḥ
Genitivedvāviṃśyāḥ dvāviṃśyoḥ dvāviṃśīnām
Locativedvāviṃśyām dvāviṃśyoḥ dvāviṃśīṣu

Compound dvāviṃśi - dvāviṃśī -

Adverb -dvāviṃśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria