Declension table of ?dvāviṃśatyakṣara

Deva

NeuterSingularDualPlural
Nominativedvāviṃśatyakṣaram dvāviṃśatyakṣare dvāviṃśatyakṣarāṇi
Vocativedvāviṃśatyakṣara dvāviṃśatyakṣare dvāviṃśatyakṣarāṇi
Accusativedvāviṃśatyakṣaram dvāviṃśatyakṣare dvāviṃśatyakṣarāṇi
Instrumentaldvāviṃśatyakṣareṇa dvāviṃśatyakṣarābhyām dvāviṃśatyakṣaraiḥ
Dativedvāviṃśatyakṣarāya dvāviṃśatyakṣarābhyām dvāviṃśatyakṣarebhyaḥ
Ablativedvāviṃśatyakṣarāt dvāviṃśatyakṣarābhyām dvāviṃśatyakṣarebhyaḥ
Genitivedvāviṃśatyakṣarasya dvāviṃśatyakṣarayoḥ dvāviṃśatyakṣarāṇām
Locativedvāviṃśatyakṣare dvāviṃśatyakṣarayoḥ dvāviṃśatyakṣareṣu

Compound dvāviṃśatyakṣara -

Adverb -dvāviṃśatyakṣaram -dvāviṃśatyakṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria