Declension table of ?dvāviṃśatyakṣara

Deva

MasculineSingularDualPlural
Nominativedvāviṃśatyakṣaraḥ dvāviṃśatyakṣarau dvāviṃśatyakṣarāḥ
Vocativedvāviṃśatyakṣara dvāviṃśatyakṣarau dvāviṃśatyakṣarāḥ
Accusativedvāviṃśatyakṣaram dvāviṃśatyakṣarau dvāviṃśatyakṣarān
Instrumentaldvāviṃśatyakṣareṇa dvāviṃśatyakṣarābhyām dvāviṃśatyakṣaraiḥ dvāviṃśatyakṣarebhiḥ
Dativedvāviṃśatyakṣarāya dvāviṃśatyakṣarābhyām dvāviṃśatyakṣarebhyaḥ
Ablativedvāviṃśatyakṣarāt dvāviṃśatyakṣarābhyām dvāviṃśatyakṣarebhyaḥ
Genitivedvāviṃśatyakṣarasya dvāviṃśatyakṣarayoḥ dvāviṃśatyakṣarāṇām
Locativedvāviṃśatyakṣare dvāviṃśatyakṣarayoḥ dvāviṃśatyakṣareṣu

Compound dvāviṃśatyakṣara -

Adverb -dvāviṃśatyakṣaram -dvāviṃśatyakṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria