Declension table of ?dvāviṃśatiśatamī

Deva

FeminineSingularDualPlural
Nominativedvāviṃśatiśatamī dvāviṃśatiśatamyau dvāviṃśatiśatamyaḥ
Vocativedvāviṃśatiśatami dvāviṃśatiśatamyau dvāviṃśatiśatamyaḥ
Accusativedvāviṃśatiśatamīm dvāviṃśatiśatamyau dvāviṃśatiśatamīḥ
Instrumentaldvāviṃśatiśatamyā dvāviṃśatiśatamībhyām dvāviṃśatiśatamībhiḥ
Dativedvāviṃśatiśatamyai dvāviṃśatiśatamībhyām dvāviṃśatiśatamībhyaḥ
Ablativedvāviṃśatiśatamyāḥ dvāviṃśatiśatamībhyām dvāviṃśatiśatamībhyaḥ
Genitivedvāviṃśatiśatamyāḥ dvāviṃśatiśatamyoḥ dvāviṃśatiśatamīnām
Locativedvāviṃśatiśatamyām dvāviṃśatiśatamyoḥ dvāviṃśatiśatamīṣu

Compound dvāviṃśatiśatami - dvāviṃśatiśatamī -

Adverb -dvāviṃśatiśatami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria