Declension table of ?dvāviṃśatiśatama

Deva

NeuterSingularDualPlural
Nominativedvāviṃśatiśatamam dvāviṃśatiśatame dvāviṃśatiśatamāni
Vocativedvāviṃśatiśatama dvāviṃśatiśatame dvāviṃśatiśatamāni
Accusativedvāviṃśatiśatamam dvāviṃśatiśatame dvāviṃśatiśatamāni
Instrumentaldvāviṃśatiśatamena dvāviṃśatiśatamābhyām dvāviṃśatiśatamaiḥ
Dativedvāviṃśatiśatamāya dvāviṃśatiśatamābhyām dvāviṃśatiśatamebhyaḥ
Ablativedvāviṃśatiśatamāt dvāviṃśatiśatamābhyām dvāviṃśatiśatamebhyaḥ
Genitivedvāviṃśatiśatamasya dvāviṃśatiśatamayoḥ dvāviṃśatiśatamānām
Locativedvāviṃśatiśatame dvāviṃśatiśatamayoḥ dvāviṃśatiśatameṣu

Compound dvāviṃśatiśatama -

Adverb -dvāviṃśatiśatamam -dvāviṃśatiśatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria