Declension table of ?dvāviṃśatiśatama

Deva

MasculineSingularDualPlural
Nominativedvāviṃśatiśatamaḥ dvāviṃśatiśatamau dvāviṃśatiśatamāḥ
Vocativedvāviṃśatiśatama dvāviṃśatiśatamau dvāviṃśatiśatamāḥ
Accusativedvāviṃśatiśatamam dvāviṃśatiśatamau dvāviṃśatiśatamān
Instrumentaldvāviṃśatiśatamena dvāviṃśatiśatamābhyām dvāviṃśatiśatamaiḥ dvāviṃśatiśatamebhiḥ
Dativedvāviṃśatiśatamāya dvāviṃśatiśatamābhyām dvāviṃśatiśatamebhyaḥ
Ablativedvāviṃśatiśatamāt dvāviṃśatiśatamābhyām dvāviṃśatiśatamebhyaḥ
Genitivedvāviṃśatiśatamasya dvāviṃśatiśatamayoḥ dvāviṃśatiśatamānām
Locativedvāviṃśatiśatame dvāviṃśatiśatamayoḥ dvāviṃśatiśatameṣu

Compound dvāviṃśatiśatama -

Adverb -dvāviṃśatiśatamam -dvāviṃśatiśatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria