Declension table of ?dvāviṃśatirātra

Deva

NeuterSingularDualPlural
Nominativedvāviṃśatirātram dvāviṃśatirātre dvāviṃśatirātrāṇi
Vocativedvāviṃśatirātra dvāviṃśatirātre dvāviṃśatirātrāṇi
Accusativedvāviṃśatirātram dvāviṃśatirātre dvāviṃśatirātrāṇi
Instrumentaldvāviṃśatirātreṇa dvāviṃśatirātrābhyām dvāviṃśatirātraiḥ
Dativedvāviṃśatirātrāya dvāviṃśatirātrābhyām dvāviṃśatirātrebhyaḥ
Ablativedvāviṃśatirātrāt dvāviṃśatirātrābhyām dvāviṃśatirātrebhyaḥ
Genitivedvāviṃśatirātrasya dvāviṃśatirātrayoḥ dvāviṃśatirātrāṇām
Locativedvāviṃśatirātre dvāviṃśatirātrayoḥ dvāviṃśatirātreṣu

Compound dvāviṃśatirātra -

Adverb -dvāviṃśatirātram -dvāviṃśatirātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria