Declension table of dvāviṃśa

Deva

NeuterSingularDualPlural
Nominativedvāviṃśam dvāviṃśe dvāviṃśāni
Vocativedvāviṃśa dvāviṃśe dvāviṃśāni
Accusativedvāviṃśam dvāviṃśe dvāviṃśāni
Instrumentaldvāviṃśena dvāviṃśābhyām dvāviṃśaiḥ
Dativedvāviṃśāya dvāviṃśābhyām dvāviṃśebhyaḥ
Ablativedvāviṃśāt dvāviṃśābhyām dvāviṃśebhyaḥ
Genitivedvāviṃśasya dvāviṃśayoḥ dvāviṃśānām
Locativedvāviṃśe dvāviṃśayoḥ dvāviṃśeṣu

Compound dvāviṃśa -

Adverb -dvāviṃśam -dvāviṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria