Declension table of dvāviṃśa

Deva

MasculineSingularDualPlural
Nominativedvāviṃśaḥ dvāviṃśau dvāviṃśāḥ
Vocativedvāviṃśa dvāviṃśau dvāviṃśāḥ
Accusativedvāviṃśam dvāviṃśau dvāviṃśān
Instrumentaldvāviṃśena dvāviṃśābhyām dvāviṃśaiḥ dvāviṃśebhiḥ
Dativedvāviṃśāya dvāviṃśābhyām dvāviṃśebhyaḥ
Ablativedvāviṃśāt dvāviṃśābhyām dvāviṃśebhyaḥ
Genitivedvāviṃśasya dvāviṃśayoḥ dvāviṃśānām
Locativedvāviṃśe dvāviṃśayoḥ dvāviṃśeṣu

Compound dvāviṃśa -

Adverb -dvāviṃśam -dvāviṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria