Declension table of ?dvātriṃśatpattrā

Deva

FeminineSingularDualPlural
Nominativedvātriṃśatpattrā dvātriṃśatpattre dvātriṃśatpattrāḥ
Vocativedvātriṃśatpattre dvātriṃśatpattre dvātriṃśatpattrāḥ
Accusativedvātriṃśatpattrām dvātriṃśatpattre dvātriṃśatpattrāḥ
Instrumentaldvātriṃśatpattrayā dvātriṃśatpattrābhyām dvātriṃśatpattrābhiḥ
Dativedvātriṃśatpattrāyai dvātriṃśatpattrābhyām dvātriṃśatpattrābhyaḥ
Ablativedvātriṃśatpattrāyāḥ dvātriṃśatpattrābhyām dvātriṃśatpattrābhyaḥ
Genitivedvātriṃśatpattrāyāḥ dvātriṃśatpattrayoḥ dvātriṃśatpattrāṇām
Locativedvātriṃśatpattrāyām dvātriṃśatpattrayoḥ dvātriṃśatpattrāsu

Adverb -dvātriṃśatpattram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria