Declension table of ?dvātriṃśatkarmapaddhati

Deva

FeminineSingularDualPlural
Nominativedvātriṃśatkarmapaddhatiḥ dvātriṃśatkarmapaddhatī dvātriṃśatkarmapaddhatayaḥ
Vocativedvātriṃśatkarmapaddhate dvātriṃśatkarmapaddhatī dvātriṃśatkarmapaddhatayaḥ
Accusativedvātriṃśatkarmapaddhatim dvātriṃśatkarmapaddhatī dvātriṃśatkarmapaddhatīḥ
Instrumentaldvātriṃśatkarmapaddhatyā dvātriṃśatkarmapaddhatibhyām dvātriṃśatkarmapaddhatibhiḥ
Dativedvātriṃśatkarmapaddhatyai dvātriṃśatkarmapaddhataye dvātriṃśatkarmapaddhatibhyām dvātriṃśatkarmapaddhatibhyaḥ
Ablativedvātriṃśatkarmapaddhatyāḥ dvātriṃśatkarmapaddhateḥ dvātriṃśatkarmapaddhatibhyām dvātriṃśatkarmapaddhatibhyaḥ
Genitivedvātriṃśatkarmapaddhatyāḥ dvātriṃśatkarmapaddhateḥ dvātriṃśatkarmapaddhatyoḥ dvātriṃśatkarmapaddhatīnām
Locativedvātriṃśatkarmapaddhatyām dvātriṃśatkarmapaddhatau dvātriṃśatkarmapaddhatyoḥ dvātriṃśatkarmapaddhatiṣu

Compound dvātriṃśatkarmapaddhati -

Adverb -dvātriṃśatkarmapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria