Declension table of ?dvātriṃśatkā

Deva

FeminineSingularDualPlural
Nominativedvātriṃśatkā dvātriṃśatke dvātriṃśatkāḥ
Vocativedvātriṃśatke dvātriṃśatke dvātriṃśatkāḥ
Accusativedvātriṃśatkām dvātriṃśatke dvātriṃśatkāḥ
Instrumentaldvātriṃśatkayā dvātriṃśatkābhyām dvātriṃśatkābhiḥ
Dativedvātriṃśatkāyai dvātriṃśatkābhyām dvātriṃśatkābhyaḥ
Ablativedvātriṃśatkāyāḥ dvātriṃśatkābhyām dvātriṃśatkābhyaḥ
Genitivedvātriṃśatkāyāḥ dvātriṃśatkayoḥ dvātriṃśatkānām
Locativedvātriṃśatkāyām dvātriṃśatkayoḥ dvātriṃśatkāsu

Adverb -dvātriṃśatkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria