Declension table of ?dvātriṃśallakṣaṇopetā

Deva

FeminineSingularDualPlural
Nominativedvātriṃśallakṣaṇopetā dvātriṃśallakṣaṇopete dvātriṃśallakṣaṇopetāḥ
Vocativedvātriṃśallakṣaṇopete dvātriṃśallakṣaṇopete dvātriṃśallakṣaṇopetāḥ
Accusativedvātriṃśallakṣaṇopetām dvātriṃśallakṣaṇopete dvātriṃśallakṣaṇopetāḥ
Instrumentaldvātriṃśallakṣaṇopetayā dvātriṃśallakṣaṇopetābhyām dvātriṃśallakṣaṇopetābhiḥ
Dativedvātriṃśallakṣaṇopetāyai dvātriṃśallakṣaṇopetābhyām dvātriṃśallakṣaṇopetābhyaḥ
Ablativedvātriṃśallakṣaṇopetāyāḥ dvātriṃśallakṣaṇopetābhyām dvātriṃśallakṣaṇopetābhyaḥ
Genitivedvātriṃśallakṣaṇopetāyāḥ dvātriṃśallakṣaṇopetayoḥ dvātriṃśallakṣaṇopetānām
Locativedvātriṃśallakṣaṇopetāyām dvātriṃśallakṣaṇopetayoḥ dvātriṃśallakṣaṇopetāsu

Adverb -dvātriṃśallakṣaṇopetam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria