Declension table of ?dvātriṃśallakṣaṇopeta

Deva

NeuterSingularDualPlural
Nominativedvātriṃśallakṣaṇopetam dvātriṃśallakṣaṇopete dvātriṃśallakṣaṇopetāni
Vocativedvātriṃśallakṣaṇopeta dvātriṃśallakṣaṇopete dvātriṃśallakṣaṇopetāni
Accusativedvātriṃśallakṣaṇopetam dvātriṃśallakṣaṇopete dvātriṃśallakṣaṇopetāni
Instrumentaldvātriṃśallakṣaṇopetena dvātriṃśallakṣaṇopetābhyām dvātriṃśallakṣaṇopetaiḥ
Dativedvātriṃśallakṣaṇopetāya dvātriṃśallakṣaṇopetābhyām dvātriṃśallakṣaṇopetebhyaḥ
Ablativedvātriṃśallakṣaṇopetāt dvātriṃśallakṣaṇopetābhyām dvātriṃśallakṣaṇopetebhyaḥ
Genitivedvātriṃśallakṣaṇopetasya dvātriṃśallakṣaṇopetayoḥ dvātriṃśallakṣaṇopetānām
Locativedvātriṃśallakṣaṇopete dvātriṃśallakṣaṇopetayoḥ dvātriṃśallakṣaṇopeteṣu

Compound dvātriṃśallakṣaṇopeta -

Adverb -dvātriṃśallakṣaṇopetam -dvātriṃśallakṣaṇopetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria