Declension table of ?dvātriṃśallakṣaṇikā

Deva

FeminineSingularDualPlural
Nominativedvātriṃśallakṣaṇikā dvātriṃśallakṣaṇike dvātriṃśallakṣaṇikāḥ
Vocativedvātriṃśallakṣaṇike dvātriṃśallakṣaṇike dvātriṃśallakṣaṇikāḥ
Accusativedvātriṃśallakṣaṇikām dvātriṃśallakṣaṇike dvātriṃśallakṣaṇikāḥ
Instrumentaldvātriṃśallakṣaṇikayā dvātriṃśallakṣaṇikābhyām dvātriṃśallakṣaṇikābhiḥ
Dativedvātriṃśallakṣaṇikāyai dvātriṃśallakṣaṇikābhyām dvātriṃśallakṣaṇikābhyaḥ
Ablativedvātriṃśallakṣaṇikāyāḥ dvātriṃśallakṣaṇikābhyām dvātriṃśallakṣaṇikābhyaḥ
Genitivedvātriṃśallakṣaṇikāyāḥ dvātriṃśallakṣaṇikayoḥ dvātriṃśallakṣaṇikānām
Locativedvātriṃśallakṣaṇikāyām dvātriṃśallakṣaṇikayoḥ dvātriṃśallakṣaṇikāsu

Adverb -dvātriṃśallakṣaṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria