Declension table of ?dvātriṃśadakṣariṇī

Deva

FeminineSingularDualPlural
Nominativedvātriṃśadakṣariṇī dvātriṃśadakṣariṇyau dvātriṃśadakṣariṇyaḥ
Vocativedvātriṃśadakṣariṇi dvātriṃśadakṣariṇyau dvātriṃśadakṣariṇyaḥ
Accusativedvātriṃśadakṣariṇīm dvātriṃśadakṣariṇyau dvātriṃśadakṣariṇīḥ
Instrumentaldvātriṃśadakṣariṇyā dvātriṃśadakṣariṇībhyām dvātriṃśadakṣariṇībhiḥ
Dativedvātriṃśadakṣariṇyai dvātriṃśadakṣariṇībhyām dvātriṃśadakṣariṇībhyaḥ
Ablativedvātriṃśadakṣariṇyāḥ dvātriṃśadakṣariṇībhyām dvātriṃśadakṣariṇībhyaḥ
Genitivedvātriṃśadakṣariṇyāḥ dvātriṃśadakṣariṇyoḥ dvātriṃśadakṣariṇīnām
Locativedvātriṃśadakṣariṇyām dvātriṃśadakṣariṇyoḥ dvātriṃśadakṣariṇīṣu

Compound dvātriṃśadakṣariṇi - dvātriṃśadakṣariṇī -

Adverb -dvātriṃśadakṣariṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria