Declension table of ?dvātriṃśadakṣarā

Deva

FeminineSingularDualPlural
Nominativedvātriṃśadakṣarā dvātriṃśadakṣare dvātriṃśadakṣarāḥ
Vocativedvātriṃśadakṣare dvātriṃśadakṣare dvātriṃśadakṣarāḥ
Accusativedvātriṃśadakṣarām dvātriṃśadakṣare dvātriṃśadakṣarāḥ
Instrumentaldvātriṃśadakṣarayā dvātriṃśadakṣarābhyām dvātriṃśadakṣarābhiḥ
Dativedvātriṃśadakṣarāyai dvātriṃśadakṣarābhyām dvātriṃśadakṣarābhyaḥ
Ablativedvātriṃśadakṣarāyāḥ dvātriṃśadakṣarābhyām dvātriṃśadakṣarābhyaḥ
Genitivedvātriṃśadakṣarāyāḥ dvātriṃśadakṣarayoḥ dvātriṃśadakṣarāṇām
Locativedvātriṃśadakṣarāyām dvātriṃśadakṣarayoḥ dvātriṃśadakṣarāsu

Adverb -dvātriṃśadakṣaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria