Declension table of ?dvātriṃśadakṣara

Deva

MasculineSingularDualPlural
Nominativedvātriṃśadakṣaraḥ dvātriṃśadakṣarau dvātriṃśadakṣarāḥ
Vocativedvātriṃśadakṣara dvātriṃśadakṣarau dvātriṃśadakṣarāḥ
Accusativedvātriṃśadakṣaram dvātriṃśadakṣarau dvātriṃśadakṣarān
Instrumentaldvātriṃśadakṣareṇa dvātriṃśadakṣarābhyām dvātriṃśadakṣaraiḥ dvātriṃśadakṣarebhiḥ
Dativedvātriṃśadakṣarāya dvātriṃśadakṣarābhyām dvātriṃśadakṣarebhyaḥ
Ablativedvātriṃśadakṣarāt dvātriṃśadakṣarābhyām dvātriṃśadakṣarebhyaḥ
Genitivedvātriṃśadakṣarasya dvātriṃśadakṣarayoḥ dvātriṃśadakṣarāṇām
Locativedvātriṃśadakṣare dvātriṃśadakṣarayoḥ dvātriṃśadakṣareṣu

Compound dvātriṃśadakṣara -

Adverb -dvātriṃśadakṣaram -dvātriṃśadakṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria