Declension table of ?dvātriṃśacchālabhañjikā

Deva

FeminineSingularDualPlural
Nominativedvātriṃśacchālabhañjikā dvātriṃśacchālabhañjike dvātriṃśacchālabhañjikāḥ
Vocativedvātriṃśacchālabhañjike dvātriṃśacchālabhañjike dvātriṃśacchālabhañjikāḥ
Accusativedvātriṃśacchālabhañjikām dvātriṃśacchālabhañjike dvātriṃśacchālabhañjikāḥ
Instrumentaldvātriṃśacchālabhañjikayā dvātriṃśacchālabhañjikābhyām dvātriṃśacchālabhañjikābhiḥ
Dativedvātriṃśacchālabhañjikāyai dvātriṃśacchālabhañjikābhyām dvātriṃśacchālabhañjikābhyaḥ
Ablativedvātriṃśacchālabhañjikāyāḥ dvātriṃśacchālabhañjikābhyām dvātriṃśacchālabhañjikābhyaḥ
Genitivedvātriṃśacchālabhañjikāyāḥ dvātriṃśacchālabhañjikayoḥ dvātriṃśacchālabhañjikānām
Locativedvātriṃśacchālabhañjikāyām dvātriṃśacchālabhañjikayoḥ dvātriṃśacchālabhañjikāsu

Adverb -dvātriṃśacchālabhañjikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria