Declension table of ?dvātriṃśāra

Deva

NeuterSingularDualPlural
Nominativedvātriṃśāram dvātriṃśāre dvātriṃśārāṇi
Vocativedvātriṃśāra dvātriṃśāre dvātriṃśārāṇi
Accusativedvātriṃśāram dvātriṃśāre dvātriṃśārāṇi
Instrumentaldvātriṃśāreṇa dvātriṃśārābhyām dvātriṃśāraiḥ
Dativedvātriṃśārāya dvātriṃśārābhyām dvātriṃśārebhyaḥ
Ablativedvātriṃśārāt dvātriṃśārābhyām dvātriṃśārebhyaḥ
Genitivedvātriṃśārasya dvātriṃśārayoḥ dvātriṃśārāṇām
Locativedvātriṃśāre dvātriṃśārayoḥ dvātriṃśāreṣu

Compound dvātriṃśāra -

Adverb -dvātriṃśāram -dvātriṃśārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria