Declension table of ?dvāsaptatīṣṭaka

Deva

MasculineSingularDualPlural
Nominativedvāsaptatīṣṭakaḥ dvāsaptatīṣṭakau dvāsaptatīṣṭakāḥ
Vocativedvāsaptatīṣṭaka dvāsaptatīṣṭakau dvāsaptatīṣṭakāḥ
Accusativedvāsaptatīṣṭakam dvāsaptatīṣṭakau dvāsaptatīṣṭakān
Instrumentaldvāsaptatīṣṭakena dvāsaptatīṣṭakābhyām dvāsaptatīṣṭakaiḥ dvāsaptatīṣṭakebhiḥ
Dativedvāsaptatīṣṭakāya dvāsaptatīṣṭakābhyām dvāsaptatīṣṭakebhyaḥ
Ablativedvāsaptatīṣṭakāt dvāsaptatīṣṭakābhyām dvāsaptatīṣṭakebhyaḥ
Genitivedvāsaptatīṣṭakasya dvāsaptatīṣṭakayoḥ dvāsaptatīṣṭakānām
Locativedvāsaptatīṣṭake dvāsaptatīṣṭakayoḥ dvāsaptatīṣṭakeṣu

Compound dvāsaptatīṣṭaka -

Adverb -dvāsaptatīṣṭakam -dvāsaptatīṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria