Declension table of ?dvāsaptatī

Deva

FeminineSingularDualPlural
Nominativedvāsaptatī dvāsaptatyau dvāsaptatyaḥ
Vocativedvāsaptati dvāsaptatyau dvāsaptatyaḥ
Accusativedvāsaptatīm dvāsaptatyau dvāsaptatīḥ
Instrumentaldvāsaptatyā dvāsaptatībhyām dvāsaptatībhiḥ
Dativedvāsaptatyai dvāsaptatībhyām dvāsaptatībhyaḥ
Ablativedvāsaptatyāḥ dvāsaptatībhyām dvāsaptatībhyaḥ
Genitivedvāsaptatyāḥ dvāsaptatyoḥ dvāsaptatīnām
Locativedvāsaptatyām dvāsaptatyoḥ dvāsaptatīṣu

Compound dvāsaptati - dvāsaptatī -

Adverb -dvāsaptati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria