Declension table of dvāsaptati

Deva

FeminineSingularDualPlural
Nominativedvāsaptatiḥ dvāsaptatī dvāsaptatayaḥ
Vocativedvāsaptate dvāsaptatī dvāsaptatayaḥ
Accusativedvāsaptatim dvāsaptatī dvāsaptatīḥ
Instrumentaldvāsaptatyā dvāsaptatibhyām dvāsaptatibhiḥ
Dativedvāsaptatyai dvāsaptataye dvāsaptatibhyām dvāsaptatibhyaḥ
Ablativedvāsaptatyāḥ dvāsaptateḥ dvāsaptatibhyām dvāsaptatibhyaḥ
Genitivedvāsaptatyāḥ dvāsaptateḥ dvāsaptatyoḥ dvāsaptatīnām
Locativedvāsaptatyām dvāsaptatau dvāsaptatyoḥ dvāsaptatiṣu

Compound dvāsaptati -

Adverb -dvāsaptati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria