Declension table of dvāsaptata

Deva

MasculineSingularDualPlural
Nominativedvāsaptataḥ dvāsaptatau dvāsaptatāḥ
Vocativedvāsaptata dvāsaptatau dvāsaptatāḥ
Accusativedvāsaptatam dvāsaptatau dvāsaptatān
Instrumentaldvāsaptatena dvāsaptatābhyām dvāsaptataiḥ dvāsaptatebhiḥ
Dativedvāsaptatāya dvāsaptatābhyām dvāsaptatebhyaḥ
Ablativedvāsaptatāt dvāsaptatābhyām dvāsaptatebhyaḥ
Genitivedvāsaptatasya dvāsaptatayoḥ dvāsaptatānām
Locativedvāsaptate dvāsaptatayoḥ dvāsaptateṣu

Compound dvāsaptata -

Adverb -dvāsaptatam -dvāsaptatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria