Declension table of ?dvārvat

Deva

NeuterSingularDualPlural
Nominativedvārvat dvārvantī dvārvatī dvārvanti
Vocativedvārvat dvārvantī dvārvatī dvārvanti
Accusativedvārvat dvārvantī dvārvatī dvārvanti
Instrumentaldvārvatā dvārvadbhyām dvārvadbhiḥ
Dativedvārvate dvārvadbhyām dvārvadbhyaḥ
Ablativedvārvataḥ dvārvadbhyām dvārvadbhyaḥ
Genitivedvārvataḥ dvārvatoḥ dvārvatām
Locativedvārvati dvārvatoḥ dvārvatsu

Adverb -dvārvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria