Declension table of ?dvārvat

Deva

MasculineSingularDualPlural
Nominativedvārvān dvārvantau dvārvantaḥ
Vocativedvārvan dvārvantau dvārvantaḥ
Accusativedvārvantam dvārvantau dvārvataḥ
Instrumentaldvārvatā dvārvadbhyām dvārvadbhiḥ
Dativedvārvate dvārvadbhyām dvārvadbhyaḥ
Ablativedvārvataḥ dvārvadbhyām dvārvadbhyaḥ
Genitivedvārvataḥ dvārvatoḥ dvārvatām
Locativedvārvati dvārvatoḥ dvārvatsu

Compound dvārvat -

Adverb -dvārvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria