Declension table of ?dvārayantra

Deva

NeuterSingularDualPlural
Nominativedvārayantram dvārayantre dvārayantrāṇi
Vocativedvārayantra dvārayantre dvārayantrāṇi
Accusativedvārayantram dvārayantre dvārayantrāṇi
Instrumentaldvārayantreṇa dvārayantrābhyām dvārayantraiḥ
Dativedvārayantrāya dvārayantrābhyām dvārayantrebhyaḥ
Ablativedvārayantrāt dvārayantrābhyām dvārayantrebhyaḥ
Genitivedvārayantrasya dvārayantrayoḥ dvārayantrāṇām
Locativedvārayantre dvārayantrayoḥ dvārayantreṣu

Compound dvārayantra -

Adverb -dvārayantram -dvārayantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria