Declension table of ?dvārayātrāvidhi

Deva

MasculineSingularDualPlural
Nominativedvārayātrāvidhiḥ dvārayātrāvidhī dvārayātrāvidhayaḥ
Vocativedvārayātrāvidhe dvārayātrāvidhī dvārayātrāvidhayaḥ
Accusativedvārayātrāvidhim dvārayātrāvidhī dvārayātrāvidhīn
Instrumentaldvārayātrāvidhinā dvārayātrāvidhibhyām dvārayātrāvidhibhiḥ
Dativedvārayātrāvidhaye dvārayātrāvidhibhyām dvārayātrāvidhibhyaḥ
Ablativedvārayātrāvidheḥ dvārayātrāvidhibhyām dvārayātrāvidhibhyaḥ
Genitivedvārayātrāvidheḥ dvārayātrāvidhyoḥ dvārayātrāvidhīnām
Locativedvārayātrāvidhau dvārayātrāvidhyoḥ dvārayātrāvidhiṣu

Compound dvārayātrāvidhi -

Adverb -dvārayātrāvidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria