Declension table of ?dvāravatīmāhātmya

Deva

NeuterSingularDualPlural
Nominativedvāravatīmāhātmyam dvāravatīmāhātmye dvāravatīmāhātmyāni
Vocativedvāravatīmāhātmya dvāravatīmāhātmye dvāravatīmāhātmyāni
Accusativedvāravatīmāhātmyam dvāravatīmāhātmye dvāravatīmāhātmyāni
Instrumentaldvāravatīmāhātmyena dvāravatīmāhātmyābhyām dvāravatīmāhātmyaiḥ
Dativedvāravatīmāhātmyāya dvāravatīmāhātmyābhyām dvāravatīmāhātmyebhyaḥ
Ablativedvāravatīmāhātmyāt dvāravatīmāhātmyābhyām dvāravatīmāhātmyebhyaḥ
Genitivedvāravatīmāhātmyasya dvāravatīmāhātmyayoḥ dvāravatīmāhātmyānām
Locativedvāravatīmāhātmye dvāravatīmāhātmyayoḥ dvāravatīmāhātmyeṣu

Compound dvāravatīmāhātmya -

Adverb -dvāravatīmāhātmyam -dvāravatīmāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria