Declension table of ?dvāravaṃśa

Deva

MasculineSingularDualPlural
Nominativedvāravaṃśaḥ dvāravaṃśau dvāravaṃśāḥ
Vocativedvāravaṃśa dvāravaṃśau dvāravaṃśāḥ
Accusativedvāravaṃśam dvāravaṃśau dvāravaṃśān
Instrumentaldvāravaṃśena dvāravaṃśābhyām dvāravaṃśaiḥ dvāravaṃśebhiḥ
Dativedvāravaṃśāya dvāravaṃśābhyām dvāravaṃśebhyaḥ
Ablativedvāravaṃśāt dvāravaṃśābhyām dvāravaṃśebhyaḥ
Genitivedvāravaṃśasya dvāravaṃśayoḥ dvāravaṃśānām
Locativedvāravaṃśe dvāravaṃśayoḥ dvāravaṃśeṣu

Compound dvāravaṃśa -

Adverb -dvāravaṃśam -dvāravaṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria