Declension table of ?dvāratva

Deva

NeuterSingularDualPlural
Nominativedvāratvam dvāratve dvāratvāni
Vocativedvāratva dvāratve dvāratvāni
Accusativedvāratvam dvāratve dvāratvāni
Instrumentaldvāratvena dvāratvābhyām dvāratvaiḥ
Dativedvāratvāya dvāratvābhyām dvāratvebhyaḥ
Ablativedvāratvāt dvāratvābhyām dvāratvebhyaḥ
Genitivedvāratvasya dvāratvayoḥ dvāratvānām
Locativedvāratve dvāratvayoḥ dvāratveṣu

Compound dvāratva -

Adverb -dvāratvam -dvāratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria