Declension table of ?dvārasthūṇā

Deva

FeminineSingularDualPlural
Nominativedvārasthūṇā dvārasthūṇe dvārasthūṇāḥ
Vocativedvārasthūṇe dvārasthūṇe dvārasthūṇāḥ
Accusativedvārasthūṇām dvārasthūṇe dvārasthūṇāḥ
Instrumentaldvārasthūṇayā dvārasthūṇābhyām dvārasthūṇābhiḥ
Dativedvārasthūṇāyai dvārasthūṇābhyām dvārasthūṇābhyaḥ
Ablativedvārasthūṇāyāḥ dvārasthūṇābhyām dvārasthūṇābhyaḥ
Genitivedvārasthūṇāyāḥ dvārasthūṇayoḥ dvārasthūṇānām
Locativedvārasthūṇāyām dvārasthūṇayoḥ dvārasthūṇāsu

Adverb -dvārasthūṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria