Declension table of ?dvārasthitā

Deva

FeminineSingularDualPlural
Nominativedvārasthitā dvārasthite dvārasthitāḥ
Vocativedvārasthite dvārasthite dvārasthitāḥ
Accusativedvārasthitām dvārasthite dvārasthitāḥ
Instrumentaldvārasthitayā dvārasthitābhyām dvārasthitābhiḥ
Dativedvārasthitāyai dvārasthitābhyām dvārasthitābhyaḥ
Ablativedvārasthitāyāḥ dvārasthitābhyām dvārasthitābhyaḥ
Genitivedvārasthitāyāḥ dvārasthitayoḥ dvārasthitānām
Locativedvārasthitāyām dvārasthitayoḥ dvārasthitāsu

Adverb -dvārasthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria