Declension table of ?dvārasthita

Deva

NeuterSingularDualPlural
Nominativedvārasthitam dvārasthite dvārasthitāni
Vocativedvārasthita dvārasthite dvārasthitāni
Accusativedvārasthitam dvārasthite dvārasthitāni
Instrumentaldvārasthitena dvārasthitābhyām dvārasthitaiḥ
Dativedvārasthitāya dvārasthitābhyām dvārasthitebhyaḥ
Ablativedvārasthitāt dvārasthitābhyām dvārasthitebhyaḥ
Genitivedvārasthitasya dvārasthitayoḥ dvārasthitānām
Locativedvārasthite dvārasthitayoḥ dvārasthiteṣu

Compound dvārasthita -

Adverb -dvārasthitam -dvārasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria