Declension table of ?dvārasthita

Deva

MasculineSingularDualPlural
Nominativedvārasthitaḥ dvārasthitau dvārasthitāḥ
Vocativedvārasthita dvārasthitau dvārasthitāḥ
Accusativedvārasthitam dvārasthitau dvārasthitān
Instrumentaldvārasthitena dvārasthitābhyām dvārasthitaiḥ dvārasthitebhiḥ
Dativedvārasthitāya dvārasthitābhyām dvārasthitebhyaḥ
Ablativedvārasthitāt dvārasthitābhyām dvārasthitebhyaḥ
Genitivedvārasthitasya dvārasthitayoḥ dvārasthitānām
Locativedvārasthite dvārasthitayoḥ dvārasthiteṣu

Compound dvārasthita -

Adverb -dvārasthitam -dvārasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria