Declension table of ?dvārarakṣaka

Deva

MasculineSingularDualPlural
Nominativedvārarakṣakaḥ dvārarakṣakau dvārarakṣakāḥ
Vocativedvārarakṣaka dvārarakṣakau dvārarakṣakāḥ
Accusativedvārarakṣakam dvārarakṣakau dvārarakṣakān
Instrumentaldvārarakṣakeṇa dvārarakṣakābhyām dvārarakṣakaiḥ dvārarakṣakebhiḥ
Dativedvārarakṣakāya dvārarakṣakābhyām dvārarakṣakebhyaḥ
Ablativedvārarakṣakāt dvārarakṣakābhyām dvārarakṣakebhyaḥ
Genitivedvārarakṣakasya dvārarakṣakayoḥ dvārarakṣakāṇām
Locativedvārarakṣake dvārarakṣakayoḥ dvārarakṣakeṣu

Compound dvārarakṣaka -

Adverb -dvārarakṣakam -dvārarakṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria