Declension table of ?dvārapiṇḍī

Deva

FeminineSingularDualPlural
Nominativedvārapiṇḍī dvārapiṇḍyau dvārapiṇḍyaḥ
Vocativedvārapiṇḍi dvārapiṇḍyau dvārapiṇḍyaḥ
Accusativedvārapiṇḍīm dvārapiṇḍyau dvārapiṇḍīḥ
Instrumentaldvārapiṇḍyā dvārapiṇḍībhyām dvārapiṇḍībhiḥ
Dativedvārapiṇḍyai dvārapiṇḍībhyām dvārapiṇḍībhyaḥ
Ablativedvārapiṇḍyāḥ dvārapiṇḍībhyām dvārapiṇḍībhyaḥ
Genitivedvārapiṇḍyāḥ dvārapiṇḍyoḥ dvārapiṇḍīnām
Locativedvārapiṇḍyām dvārapiṇḍyoḥ dvārapiṇḍīṣu

Compound dvārapiṇḍi - dvārapiṇḍī -

Adverb -dvārapiṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria