Declension table of ?dvārapati

Deva

MasculineSingularDualPlural
Nominativedvārapatiḥ dvārapatī dvārapatayaḥ
Vocativedvārapate dvārapatī dvārapatayaḥ
Accusativedvārapatim dvārapatī dvārapatīn
Instrumentaldvārapatinā dvārapatibhyām dvārapatibhiḥ
Dativedvārapataye dvārapatibhyām dvārapatibhyaḥ
Ablativedvārapateḥ dvārapatibhyām dvārapatibhyaḥ
Genitivedvārapateḥ dvārapatyoḥ dvārapatīnām
Locativedvārapatau dvārapatyoḥ dvārapatiṣu

Compound dvārapati -

Adverb -dvārapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria