Declension table of ?dvāramukha

Deva

NeuterSingularDualPlural
Nominativedvāramukham dvāramukhe dvāramukhāṇi
Vocativedvāramukha dvāramukhe dvāramukhāṇi
Accusativedvāramukham dvāramukhe dvāramukhāṇi
Instrumentaldvāramukheṇa dvāramukhābhyām dvāramukhaiḥ
Dativedvāramukhāya dvāramukhābhyām dvāramukhebhyaḥ
Ablativedvāramukhāt dvāramukhābhyām dvāramukhebhyaḥ
Genitivedvāramukhasya dvāramukhayoḥ dvāramukhāṇām
Locativedvāramukhe dvāramukhayoḥ dvāramukheṣu

Compound dvāramukha -

Adverb -dvāramukham -dvāramukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria