Declension table of ?dvāramahimavarṇana

Deva

NeuterSingularDualPlural
Nominativedvāramahimavarṇanam dvāramahimavarṇane dvāramahimavarṇanāni
Vocativedvāramahimavarṇana dvāramahimavarṇane dvāramahimavarṇanāni
Accusativedvāramahimavarṇanam dvāramahimavarṇane dvāramahimavarṇanāni
Instrumentaldvāramahimavarṇanena dvāramahimavarṇanābhyām dvāramahimavarṇanaiḥ
Dativedvāramahimavarṇanāya dvāramahimavarṇanābhyām dvāramahimavarṇanebhyaḥ
Ablativedvāramahimavarṇanāt dvāramahimavarṇanābhyām dvāramahimavarṇanebhyaḥ
Genitivedvāramahimavarṇanasya dvāramahimavarṇanayoḥ dvāramahimavarṇanānām
Locativedvāramahimavarṇane dvāramahimavarṇanayoḥ dvāramahimavarṇaneṣu

Compound dvāramahimavarṇana -

Adverb -dvāramahimavarṇanam -dvāramahimavarṇanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria