Declension table of ?dvārakoṣṭaka

Deva

MasculineSingularDualPlural
Nominativedvārakoṣṭakaḥ dvārakoṣṭakau dvārakoṣṭakāḥ
Vocativedvārakoṣṭaka dvārakoṣṭakau dvārakoṣṭakāḥ
Accusativedvārakoṣṭakam dvārakoṣṭakau dvārakoṣṭakān
Instrumentaldvārakoṣṭakena dvārakoṣṭakābhyām dvārakoṣṭakaiḥ dvārakoṣṭakebhiḥ
Dativedvārakoṣṭakāya dvārakoṣṭakābhyām dvārakoṣṭakebhyaḥ
Ablativedvārakoṣṭakāt dvārakoṣṭakābhyām dvārakoṣṭakebhyaḥ
Genitivedvārakoṣṭakasya dvārakoṣṭakayoḥ dvārakoṣṭakānām
Locativedvārakoṣṭake dvārakoṣṭakayoḥ dvārakoṣṭakeṣu

Compound dvārakoṣṭaka -

Adverb -dvārakoṣṭakam -dvārakoṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria