Declension table of ?dvārakārambha

Deva

MasculineSingularDualPlural
Nominativedvārakārambhaḥ dvārakārambhau dvārakārambhāḥ
Vocativedvārakārambha dvārakārambhau dvārakārambhāḥ
Accusativedvārakārambham dvārakārambhau dvārakārambhān
Instrumentaldvārakārambheṇa dvārakārambhābhyām dvārakārambhaiḥ dvārakārambhebhiḥ
Dativedvārakārambhāya dvārakārambhābhyām dvārakārambhebhyaḥ
Ablativedvārakārambhāt dvārakārambhābhyām dvārakārambhebhyaḥ
Genitivedvārakārambhasya dvārakārambhayoḥ dvārakārambhāṇām
Locativedvārakārambhe dvārakārambhayoḥ dvārakārambheṣu

Compound dvārakārambha -

Adverb -dvārakārambham -dvārakārambhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria