Declension table of ?dvārakāpraveśa

Deva

MasculineSingularDualPlural
Nominativedvārakāpraveśaḥ dvārakāpraveśau dvārakāpraveśāḥ
Vocativedvārakāpraveśa dvārakāpraveśau dvārakāpraveśāḥ
Accusativedvārakāpraveśam dvārakāpraveśau dvārakāpraveśān
Instrumentaldvārakāpraveśena dvārakāpraveśābhyām dvārakāpraveśaiḥ dvārakāpraveśebhiḥ
Dativedvārakāpraveśāya dvārakāpraveśābhyām dvārakāpraveśebhyaḥ
Ablativedvārakāpraveśāt dvārakāpraveśābhyām dvārakāpraveśebhyaḥ
Genitivedvārakāpraveśasya dvārakāpraveśayoḥ dvārakāpraveśānām
Locativedvārakāpraveśe dvārakāpraveśayoḥ dvārakāpraveśeṣu

Compound dvārakāpraveśa -

Adverb -dvārakāpraveśam -dvārakāpraveśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria